B 73-5 Yogavāsiṣṭha
Manuscript culture infobox
Filmed in: B 73/5
Title: Yogavāsiṣṭha
Dimensions: 35 x 18 cm x 878 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/2747
Remarks:
Reel No. B 73/5
Inventory No. 83331
Title Vaśiṣṭhatātparyaprakāśa
Remarks
Author Anandabodhendrasarasvatī
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 18.0 cm
Binding Hole
Folios 878
Lines per Folio 9–15
Foliation figures on the verso, in the left hand margin under the abbreviation vā. ṭī. nipū. And in the right hand margin under the word rāma.
Place of Deposit NAK
Accession No. 5/2747
Manuscript Features
There is no foliation after the exposure 643, which ends with the number 331.
Excerpts
Beginning of the root text
|| oṁ || śrīparamātmane namaḥ ||
śrīvasiṣṭha uvāca ||
atha sthitiprakaraṇād anaṃtaram idaṃ śṛṇu ||
upaśamaprakaraṇaṃ jñātaṃ nirvāṇakāri yat || 1 ||
vālmīkir uvāca ||
śarattāraitākāśas timitāyāṃ susaṃsadi ||
kathayaty evam ‥ktādivasiṣṭhapāvanaṃ vacaḥ || 2 ||(fol. 1v9–10)
Beginning of the commentary
|| oṁ || śrīgaeśāya namaḥ ||
hanumate namaḥ ||
ravir rakṣātv aharniśaṃ || ||
bhuvanaracanāpālanopaśaṃti
prathitamahāvibhavaṃ svabhāvapūrṇaṃ ||
nigamahṛdayasākṣiniṣprapaṃcaṃ
nijasuhabodhdhanaṃ śivaṃ prapadye ||
utpattiprakaraṇe sarvasṛṣṭiśrutitātparyodghāṭanāya manodḥīnaiva sarvaprapaṃcaracaneti darśitaṃ sthitiprakaraṇe ca sarvajagatsthitipratipādikaśrutitātparyapradarśanāya namaḥ sthityadhīnaiva sarvaprapaṃcasthitir titi darśitaṃ idānīṃ ayathā gārgyamarīcayor kasyās taṃ ga[c]chata itasminṃ svejomaṃḍala ekībhavaṃti | (fol. 1v1–5)
End of the root text
śrīsiddhā ucuḥ rāmaivam eva sarveṣāṃ manasi sthitim āgataṃ
tvatprasādāc ca sakalaṃ saṃvādena dṛḍhīkṛtaṃ 106
sukhi bhava mahārāja rāmacaṃdra namo ʼstu te
vasiṣṭenābhyanṛjjātā ga[c]chāmo gha yathāgata(!) 107
śrīvālmīkir uvāca
evam uktāgatāḥ sarve rāmasaṃstavane ratāḥ
rāmacaṃdrasya śirasi pauṣpo vṛṣṭiḥ papāna ha 108
etat te sarvam ākhyātaṃ rāmacaṃdrakathānakaṃ
anena kramayogena bharadvāja sukhī bhava 109 || || ||(exp. 855 1–4)
End of the commentary
upasaṃharati itītivaramuner vasiṣṭhasya vanapaṃktilakṣaṇayā ratnamālayā vicitrābhūṣitā iti uktarūpā raghupater jīvanmuktisidhir yā samayābhyaṃ proditā proktā nikhilānāṃ kavikulānāṃ yogināṃ ca sevyurūpāsmaparamagurukavākṣālavaṇādinā sevitā satī muktimārgaṃ prg uktabhūmikā ṛtaṃ dadāny āropayaṃtīty arthaḥ 10 vidhiṃ saṃvāaprakāraṃ mohamālinyarāgadveṣamahāpātakopapātakādisarvadoṣāvasthāyuto [ʼ]pi puruṣaḥ śra[va]ṇād eva save doṣair mucyate śāṃtyādiguṇaprāptikramena brahma ga[c]chati prāpnoti kiṃ punara adhikārīty arthaḥ 111 (exp. 856 1–4, 11)
Colophon of the root text
iti raghupatisiddhiproditāyām apāteva munivacanālīralamālāvicitrā nikhilakavikaulānāṃ yogināṃ sevyarūpā paramagurukaṭākṣasyān muktimārga[ṃ] dadāti 110
ya imaṃ śṛṇuyān nityaṃ vidhiṃ rāmavasiṣṭhayoḥ
sarvāvastho [ʼ]pi śravaṇān mucyate brahma ga[c]chati 101
ity ārṣoparacite rāmāyaṇe devadattokte(!) dvātrirśatsahastryāṃ bālakāṇḍe mokṣāpāye nirvāṇaprakaraṇe vāsiṣṭhe brahmadarśane rāmavyusyānaṃ nāma aṣṭāviṃśatyuttaraśatatamaḥ sargaḥ (exp. 5–8)
Colophon of the commentary
iti śrīvasiṣṭatātparyaprakāśe nirvāṇaprakaraṇe aṣṭāviṃśatyuttaraśatatamaḥ sargaḥ 128 iti śrīmatparamahaṃsaprārivrājakāṃcāryaśrīsarvajñasarasvatīpūjyapādaśiṣyaśrīrāmacaṃdrasarasvatīpādapūjyapādaśiṣyaśrīrāmacaṃdrasrasvatīpādapūjyapādaśiṣyaśrīgaṃgādhareṃdrasarasvatyākhyābhikṣyoḥ śiṣyeṇānaṃdabodheṃdrasarasvatyā viracite śrīvāsiṣṭatātparyaprakāśe nirvāṇaprakaraṇasya pūrvārddha[ḥ] saṃpūrṇaḥ saṭīkā graṃthasaṃkhyā 13600 (exp. 156 9–12 and on the side)
Microfilm Details
Reel No. B 73/5
Date of Filming none
Exposures 857
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 03-06-2011