B 73-5 Yogavāsiṣṭha

Manuscript culture infobox

Filmed in: B 73/5
Title: Yogavāsiṣṭha
Dimensions: 35 x 18 cm x 878 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/2747
Remarks:

Reel No. B 73/5

Inventory No. 83331

Title Vaśiṣṭhatātparyaprakāśa

Remarks

Author Anandabodhendrasarasvatī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 18.0 cm

Binding Hole

Folios 878

Lines per Folio 9–15

Foliation figures on the verso, in the left hand margin under the abbreviation vā. ṭī. nipū. And in the right hand margin under the word rāma.

Place of Deposit NAK

Accession No. 5/2747

Manuscript Features

There is no foliation after the exposure 643, which ends with the number 331.

Excerpts

Beginning of the root text

|| oṁ || śrīparamātmane namaḥ ||

śrīvasiṣṭha uvāca ||

atha sthitiprakaraṇād anaṃtaram idaṃ śṛṇu ||
upaśamaprakaraṇaṃ jñātaṃ nirvāṇakāri yat || 1 ||

vālmīkir uvāca ||

śarattāraitākāśas timitāyāṃ susaṃsadi ||
kathayaty evam ‥ktādivasiṣṭhapāvanaṃ vacaḥ || 2 ||(fol. 1v9–10)

Beginning of the commentary

|| oṁ || śrīgaeśāya namaḥ ||

hanumate namaḥ ||

ravir rakṣātv aharniśaṃ ||    ||

bhuvanaracanāpālanopaśaṃti
prathitamahāvibhavaṃ svabhāvapūrṇaṃ ||
nigamahṛdayasākṣiniṣprapaṃcaṃ
nijasuhabodhdhanaṃ śivaṃ prapadye ||

utpattiprakaraṇe sarvasṛṣṭiśrutitātparyodghāṭanāya manodḥīnaiva sarvaprapaṃcaracaneti darśitaṃ sthitiprakaraṇe ca sarvajagatsthitipratipādikaśrutitātparyapradarśanāya namaḥ sthityadhīnaiva sarvaprapaṃcasthitir titi darśitaṃ idānīṃ ayathā gārgyamarīcayor kasyās taṃ ga[c]chata itasminṃ svejomaṃḍala ekībhavaṃti | (fol. 1v1–5)

End of the root text

śrīsiddhā ucuḥ rāmaivam eva sarveṣāṃ manasi sthitim āgataṃ
tvatprasādāc ca sakalaṃ saṃvādena dṛḍhīkṛtaṃ 106

sukhi bhava mahārāja rāmacaṃdra namo ʼstu te
vasiṣṭenābhyanṛjjātā ga[c]chāmo gha yathāgata(!) 107

śrīvālmīkir uvāca

evam uktāgatāḥ sarve rāmasaṃstavane ratāḥ
rāmacaṃdrasya śirasi pauṣpo vṛṣṭiḥ papāna ha 108

etat te sarvam ākhyātaṃ rāmacaṃdrakathānakaṃ
anena kramayogena bharadvāja sukhī bhava 109 ||    ||    ||(exp. 855 1–4)

End of the commentary

upasaṃharati itītivaramuner vasiṣṭhasya vanapaṃktilakṣaṇayā ratnamālayā vicitrābhūṣitā iti uktarūpā raghupater jīvanmuktisidhir yā samayābhyaṃ proditā proktā nikhilānāṃ kavikulānāṃ yogināṃ ca sevyurūpāsmaparamagurukavākṣālavaṇādinā sevitā satī muktimārgaṃ prg uktabhūmikā ṛtaṃ dadāny āropayaṃtīty arthaḥ 10 vidhiṃ saṃvāaprakāraṃ mohamālinyarāgadveṣamahāpātakopapātakādisarvadoṣāvasthāyuto [ʼ]pi puruṣaḥ śra[va]ṇād eva save doṣair mucyate śāṃtyādiguṇaprāptikramena brahma ga[c]chati prāpnoti kiṃ punara adhikārīty arthaḥ 111 (exp. 856 1–4, 11)

Colophon of the root text

iti raghupatisiddhiproditāyām apāteva munivacanālīralamālāvicitrā nikhilakavikaulānāṃ yogināṃ sevyarūpā paramagurukaṭākṣasyān muktimārga[ṃ] dadāti 110

ya imaṃ śṛṇuyān nityaṃ vidhiṃ rāmavasiṣṭhayoḥ
sarvāvastho [ʼ]pi śravaṇān mucyate brahma ga[c]chati 101

ity ārṣoparacite rāmāyaṇe devadattokte(!) dvātrirśatsahastryāṃ bālakāṇḍe mokṣāpāye nirvāṇaprakaraṇe vāsiṣṭhe brahmadarśane rāmavyusyānaṃ nāma aṣṭāviṃśatyuttaraśatatamaḥ sargaḥ (exp. 5–8)

Colophon of the commentary

iti śrīvasiṣṭatātparyaprakāśe nirvāṇaprakaraṇe aṣṭāviṃśatyuttaraśatatamaḥ sargaḥ 128 iti śrīmatparamahaṃsaprārivrājakāṃcāryaśrīsarvajñasarasvatīpūjyapādaśiṣyaśrīrāmacaṃdrasarasvatīpādapūjyapādaśiṣyaśrīrāmacaṃdrasrasvatīpādapūjyapādaśiṣyaśrīgaṃgādhareṃdrasarasvatyākhyābhikṣyoḥ śiṣyeṇānaṃdabodheṃdrasarasvatyā viracite śrīvāsiṣṭatātparyaprakāśe nirvāṇaprakaraṇasya pūrvārddha[ḥ] saṃpūrṇaḥ saṭīkā graṃthasaṃkhyā 13600 (exp. 156 9–12 and on the side)

Microfilm Details

Reel No. B 73/5

Date of Filming none

Exposures 857

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-06-2011